निर्भाग्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्भाग्यः, त्रि, (निकृष्टं भाग्यं यस्य ।) भाग्य- रहितः । यथा, “मूढाल्पापटुनिर्भाग्या मन्दाः स्युः ।” इत्यमरः । ३ । ३ । १४ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्भाग्य¦ त्रि॰ निर्गतं भाग्यं यस्यात् प्रा॰ व॰। भाग्यरहितेअमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्भाग्य¦ mfn. (-ग्यः-ग्या-ग्यं) Unlucky. E. निर् neg, भाग्य luck. [Page397-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्भाग्य/ निर्--भाग्य mfn. unfortunate L. -s.

"https://sa.wiktionary.org/w/index.php?title=निर्भाग्य&oldid=367156" इत्यस्माद् प्रतिप्राप्तम्