सामग्री पर जाएँ

निर्मद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मद पुं।

गतमतगजः

समानार्थक:उद्वान्त,निर्मद

2।8।36।1।5

प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ। हास्तिकं गजता वृन्दे करिणी धेनुका वशा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मद¦ त्रि॰ निर्गतो मदो दानजलं हर्षो गर्वो वा यस्मात्।

१ निरभिमाने

२ हर्षशून्ये

३ दानजलशून्ये च
“निर्मदंदुःश्चितं दृष्ट्वा पितरो राममव्रुवन्” भा॰ व॰

९९ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मद/ निर्--मद mfn. unintoxicated , sober , quiet , humble , modest MBh. Ra1jat. Katha1s.

निर्मद/ निर्--मद mfn. (elephant) not in rut Var.

"https://sa.wiktionary.org/w/index.php?title=निर्मद&oldid=367373" इत्यस्माद् प्रतिप्राप्तम्