निर्मम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मम/ निर्--मम mf( आ)n. unselfish , disinterested , ( esp. ) free from all worldly connections MBh. R. etc.

निर्मम/ निर्--मम mf( आ)n. regardless of , indifferent to( loc. ) ib.

निर्मम/ निर्--मम m. (with जैनs) N. of 15th अर्हत्of the future उत्-सर्पिणी

निर्मम/ निर्--मम m. N. of शिवS3ivag.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a sense of detachment takes a man of वैराग्य; with ripe experience sees all life as sorrow. वा. १०२. ८४-5. [page२-248+ २९]

"https://sa.wiktionary.org/w/index.php?title=निर्मम&oldid=500679" इत्यस्माद् प्रतिप्राप्तम्