निर्मा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मा [nirmā], 3 Ā 2 P.

To make, create, bring into existence; निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः V.1.9; यस्मा- देष सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः Ms.7.5;1.13.

(a) To build, form, construct; स्नायुनिर्मिता एते पाशाः H.1. (b) To cause to be settled, colonize (as a town &c.); निर्ममे निर्ममो$र्थेषु मथुरां मधुराकृतिः R.15.28.

To cause, produce; शलाकाञ्जननिर्मितेव Ku.1.47.

To compose, write; स्वनिर्मितया टीकया समेतं काव्यम्.

To prepare, manufacture in general.

निर्मा [nirmā], Value, measure, equivalent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मा/ निर्- A1. -मिमीतेTS. : AV. Br. ; -मातिKa1v. Pur. ( pf. -ममेMn. MBh. ; ind.p. -मायPrab. ; inf. -मातुम्Ra1jat. ); to mete out , measure AV. ; to build , make out of( abl. ) , form , fabricate , produce , create TS. Br. Mn. etc. ; (with चित्रम्)to paint S3ak. Das3. ; (with कोशम्)to compose or write Cat. ; (with गिरम्)to utter Kull. ; (with नीतिम्)to show , betray MBh. : Pass. -मीयते( pf. -ममेRa1jat. v , 425 ; aor. -अमायिCat. ) , to be measured out etc. : Caus. -मापयति, to cause to be made or built Ra1jat. Katha1s. : Desid. -मित्सति, to wish to make or build Naish.

निर्मा/ निर्- f. value , measure , equivalent La1t2y.

"https://sa.wiktionary.org/w/index.php?title=निर्मा&oldid=367570" इत्यस्माद् प्रतिप्राप्तम्