सामग्री पर जाएँ

निर्मित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मित¦ त्रि॰ निर् + मा--क्त। कृतरचने
“निजनिर्मितकारि-कावलीम्” सि॰ मु॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मित [nirmita], p. p.

Constructed, built, formed, prepared, made &c.

(in law) Fixed, settled; एवं धर्मं विजानीमः प्राक् प्रजापतिनिर्मितम् Ms.9.46.

Artificial.

Performed, celebrated (a ceremony); ज्योतिष्टोमायुषी चैवमति- रात्रौ च निर्मितौ Rām.1.14.42.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मित/ निर्- mfn. ( निर्-)constructed , built , fashioned , formed , created , made by( instr. or comp. )out of( abl. instr. or comp. ) S3Br. Mn. MBh. etc.

निर्मित/ निर्- mfn. (law) fixed , settled Mn. ix , 46

निर्मित/ निर्- mfn. (ceremony) performed , celebrated R. B i , 14 , 42

निर्मित/ निर्- mfn. (sacrificial animal) put apart , separated , isolated(= निर्-ऊढ) A1s3vS3r.

निर्मित/ निर्- m. pl. (with Buddhists) a class of deities Lalit.

निर्मित/ निर्- See. 1. निर्-मा.

"https://sa.wiktionary.org/w/index.php?title=निर्मित&oldid=367725" इत्यस्माद् प्रतिप्राप्तम्