निर्मिति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मिति¦ स्त्री निर् + मा--भावे क्तिन्। निर्माणे करणे।
“नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति” काव्यप्र॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मितिः [nirmitiḥ], f. Production, creation, formation, any artistic production; नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति K. P.1.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मिति/ निर्- f. formation , creation , making Ra1jat.

निर्मिति/ निर्- f. adding , addition (of a word) Kpr. vii , 10.

"https://sa.wiktionary.org/w/index.php?title=निर्मिति&oldid=367732" इत्यस्माद् प्रतिप्राप्तम्