निर्मुक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मुक्तः, पुं, (निर् + मुच् + क्तः ।) मुक्तकञ्चुकः । अचिरात् त्यक्तत्वक् सर्पः । इत्यमरः । १ । ८ । ६ ॥ त्यक्तसंयोगे, त्रि । इति मेदिनी । ते, ११७ ॥ (यथा, देवीभागवते । ३ । ८ । २० । “रागद्वेषान्न निर्म्मुक्तः कामक्रोधसमावृतः । पुनरेव गृहं प्राप्तो यथा पूर्ब्बं तथा स्थितः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मुक्त पुं।

मुक्तत्वचः_सर्पः

समानार्थक:निर्मुक्त,मुक्तकञ्चुक

1।8।6।1।3

मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः। सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मुक्त¦ पु॰ निर् + मुच--क्त।

१ मुक्तकञ्चुके सर्पे (खोलसछाडासाप) निःशेषेण मुक्तः। निष्परिग्रहे

२ सङ्गरहिते

३ बन्धशून्ये च अमरः।

४ वियुक्ते मेदि॰
“हिमनिर्मुक्त-योर्योगे चित्राचन्द्रमसोरिव” रघुः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मुक्त [nirmukta], p. p.

Set free, freed, liberated; R.1.46.

Freed from worldly attachments.

Separated, disjoined.

Pressed out; फुल्लं कुरबकं पश्य निर्मुक्तालक्तकप्रभम् Bu. Ch.4.47. -क्तः A snake which has lately cast off its skin; आददानाश्च नाराचान्निर्मुक्ताशीविषोपमान् Mb.6.44.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मुक्त/ निर्- mfn. loosed , separated , sundered , liberated or saved or escaped or free from , deprived of( instr. abl. or comp. ) MBh. Ka1v. etc.

निर्मुक्त/ निर्- mfn. given up , lost , disappeared , vanished ( esp. ibc. ; See. below)

निर्मुक्त/ निर्- mfn. flung , hurled MBh. BhP.

निर्मुक्त/ निर्- mfn. (a serpent) that has lately cast its skin MBh.

निर्मुक्त/ निर्- mfn. free from every attachment(= निः-सङ्ग) L.

निर्मुक्त/ निर्- mfn. deprived of all , possessing nothing(= निष्-परिग्रह) ib.

"https://sa.wiktionary.org/w/index.php?title=निर्मुक्त&oldid=367758" इत्यस्माद् प्रतिप्राप्तम्