निर्मुक्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मुक्तिः [nirmuktiḥ], f. Freedom, liberation; स्वमूर्त्या लोकलावण्य- निर्मुक्त्या लोचनं नृणाम् Bhāg.11.1.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मुक्ति/ निर्- ( निर्-) f. liberation , deliverance from( abl. or comp. ) , Av. Katha1s. or दानSch. on BhP. x , 17 , 18.

"https://sa.wiktionary.org/w/index.php?title=निर्मुक्ति&oldid=367777" इत्यस्माद् प्रतिप्राप्तम्