निर्मुच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मुच् [nirmuc], 6 P.

To free, liberate, release; हिमनिर्मुक्तयो- र्योगे चित्राचन्द्रमसोरिव R.1.46; Bg.7.28.

To leave, quit, abandon.

To cast off; निर्मुच्यमान इव जीर्णतनुर्भुजङ्गः Mk.3.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मुच्/ निर्- P. -मुञ्चति, to loosen , free from( abl. ) , liberate RV. etc. etc. : Pass. -मुच्यते( aor. -अमोचिS3Br. ) , to be freed or free one's self from , get rid of( abl. ) RV. S3Br. MBh. etc. ; to be deprived of( instr. ) Ra1jat. ; to be abandoned or given up (as life etc. ) ib. ; (sc. त्वचस्)to cast off (said of a serpent casting its skin) Mr2icch. iii , 9 : Caus. -मोचयति, to loosen or liberate from( abl. ) Hariv. ; to redeem (a pawn) from( abl. ) Vishn2.

"https://sa.wiktionary.org/w/index.php?title=निर्मुच्&oldid=367787" इत्यस्माद् प्रतिप्राप्तम्