निर्मूल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मूल¦ त्रि॰ निर्गतं मूलमस्य प्रा॰ व॰। मूलरहिते
“आरुह्यवृक्षान् निर्मूलान् गजः परितुदन्निव” भा॰ उ॰

७४ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मूल/ निर्--मूल mfn. rootless (as a tree) MBh.

निर्मूल/ निर्--मूल mfn. baseless , unfounded BhP.

निर्मूल/ निर्--मूल mfn. eradicated W.

"https://sa.wiktionary.org/w/index.php?title=निर्मूल&oldid=367834" इत्यस्माद् प्रतिप्राप्तम्