निर्मूलन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मूलन¦ न॰ निमूलं + कृतौ णिच--भावे ल्युट्। उत्पाटने

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मूलनम् [nirmūlanam], Eradication, uprooting, extirpating (fig. also); कर्मनिर्मूलनक्षमः Bh.3.72.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मूलन/ निर्--मू m. an uprooter , Damayanti1k.

निर्मूलन/ निर्--मू n. uprooting , extirpating Bhartr2.

"https://sa.wiktionary.org/w/index.php?title=निर्मूलन&oldid=367844" इत्यस्माद् प्रतिप्राप्तम्