निर्मोक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मोक पुं।

सर्पत्वक्

समानार्थक:कञ्चुक,निर्मोक

1।8।9।3।2

त्रिष्वाहेयं विषास्थ्यादि स्फटायां तु फणा द्वयोः। समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मोक¦ पु॰ निर् + मुच्--घञ्।

१ सर्पकञ्चुके (खोलस)

२ मोचने

३ सन्नाहे

४ आकाशे च मेदि॰।
“निर्मोकपट्यः फणिभि-र्विमुक्ताः” रघुः।

४ सावर्णिमनोःपुत्रभेदे पु॰।
“निर्मोक-विरजस्काद्याः सावर्णेस्तनया नृप!” भाग॰

८१

३६ अत्रनिर्मोहेति पाठान्तरं तत्रार्थे।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मोकः [nirmōkḥ], 1 Setting free, liberating.

A hide, skin; मृगनिर्मोकवसनाश्चीरवल्कलवाससः Mb.13.141.1.

The slough of a serpent; स्तनोत्तरीयाणि भवन्ति सङ्गान्निर्मोकपट्टाः फणिभिर्विमुक्ताः R.16.17; Śi.2.47; N.1; महोरगविनिर्मुक्तानेक निर्मोकभास्वराम् Śiva. B.31.62.

Armour, mail.

The sky, heaven.

Atmosphere; निर्मोको मोचने व्योम्नि सन्नाहे सूर्यकञ्चुके Medinī.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मोक/ निर्- m. setting loose or free , liberating L.

निर्मोक/ निर्- m. a cast-off skin ( esp. of a snake) MBh. Ka1v. etc. (609807 -पट्टm. a piece of cast-off skin Ragh. xvi , 17 )

निर्मोक/ निर्- m. armour , mail L.

निर्मोक/ निर्- m. sky , atmosphere L.

निर्मोक/ निर्- m. N. of a son of the 8th मनुBhP.

निर्मोक/ निर्- m. of a ऋषिunder the 13th मनुib. (See. निर्-मोह, p. 541 , col. 3).

"https://sa.wiktionary.org/w/index.php?title=निर्मोक&oldid=367901" इत्यस्माद् प्रतिप्राप्तम्