सामग्री पर जाएँ

निर्मोह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मोह¦ त्रि॰ निर्गतो मोहो यस्मात् प्रा॰ ब॰।

१ मोहशून्येरैवतमनोः

२ पुत्रभेदे पु॰
“अरण्यश्च प्रकाशश्च निर्मोहःसत्यवान् कृती। रैवतस्य मनोःपुत्राः” हरिवं

७ अ॰।

३ सावर्णिमनोःपुत्रभेदे निर्मोकशब्दे दृश्यम्। त्रयोदश-मन्वन्तरे काश्यपे

४ सप्तर्षिभेदे
“त्रयोदशेऽथ पर्य्याये भव्येमन्वन्तरे मनोः” इत्युपक्रमे
“निष्प्रकम्पस्तथात्रेयः नि-र्मोहः काश्यपस्तथा” हरिवं॰

७ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मोह/ निर्--मोह mfn. " free from illusion " , N. of शिवS3ivag.

निर्मोह/ निर्--मोह mfn. of a son of the fifth मनुHariv.

निर्मोह/ निर्--मोह mfn. of one of the सप्तर्षिs under the 13th मनुib. (See. निर्-मोक, below).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I) (कश्यप)--a sage of the Raucya epoch. Br. IV. 1. १०३.
(II)--a son of Raivata Manu. M. 9. २१.
(III)--a sage of the XII epoch of Manu. Vi. III. 2. ४०.
"https://sa.wiktionary.org/w/index.php?title=निर्मोह&oldid=431883" इत्यस्माद् प्रतिप्राप्तम्