सामग्री पर जाएँ

निर्यत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्यत्¦ mfn. (-यन्-यन्ती-यत्) Going forth or out, issuing. E. निर्, and यत् going.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्यत् [niryat], 1 U.

To return, restore; न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम् Rām.4.1,9; निर्यातय हस्तन्यासम् V.5; Ms.11.164.

To requite, repay, retaliate; रामलक्ष्मणयो- र्वैरं स्वयं निर्यातयामि वै Rām.

To forgive, pardon. -Caus. To snatch away, give trouble; निर्यात्यमानानि च सात्त्विकानि (दृष्ट्वा) Mb.12.354.6.

निर्यत् [niryat], a. Coming out, isssuing; फुल्लत्फणापीठनिर्यद्विषज्योतिः Māl.5.23; उरस्यस्य भ्रश्यत्कबरभरनिर्यत्सुमनसः पतन्ति स्वर्बालाः Lakṣmīlaharī S.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्यत्/ निर्-यत् mfn. ( निर्-इ)going forth , coming out , issuing MBh. Ka1v. etc.

निर्यत्/ निर्- Caus. -यातयति, to snatch away , carry off , take or fetch out of( abl. ) , get , procure MBh. Hariv. Ka1v. ; to give back , restore , make restitution Mn. MBh. etc. ; to give as a present Lalit. DivyA7v. ; ( वैरम्)to return or show enmity , take revenge MBh. R. DivyA7v. ; to forgive , pardon , set free MW.

"https://sa.wiktionary.org/w/index.php?title=निर्यत्&oldid=368044" इत्यस्माद् प्रतिप्राप्तम्