निर्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्या [niryā], 2 P.

To go out, go out of; निर्ययावथ पौलस्त्यः पुनर्युद्धाय मन्दिरात् R.12.83.

To pass, elapse (as time).

To weed (a field). -Caus.

To drive away; तेजसा मणिना हीनं शिबिरान्निरयापयत् Bhāg.1.7.56.

To begin, start performing; प्रजापतेस्ते श्वशुरस्य साम्प्रतं निर्यापितो यज्ञ- महोत्सवः क्रिल Bhāg.4.3.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्या/ निर्- P. -याति, to go out , come forth , go from( abl. )to or into( acc. ) , set out for( dat. , [ e.g. युद्धायMBh. ; दिग्-जयायRa1jat. ] or अर्थम्[ e.g. भिक्षा-र्थम्Pan5c. ]) MBh. Ka1v. etc. ; (with मृगयाम्)to go hunting MBh. ; to depart from life , die Car. ; to pass away (as time) Ka1v. ; to weed (a field) MBh. : Caus. -यापयति, to cause to go out etc. MBh. R. ; to drive away , expel from( abl. ) BhP.

निर्या/ निर्- f. getting out of order , disturbance , defect ( esp. of a rite) TS. Ta1n2d2Br.

"https://sa.wiktionary.org/w/index.php?title=निर्या&oldid=368086" इत्यस्माद् प्रतिप्राप्तम्