निर्याण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्याणम्, क्ली, (निर्याति निर्गच्छति मदोऽनेनेति ।) निर् + या + करणे ल्युट् ।) गजापाङ्गदेशः । (यथा, माघे । ५ । ४१ । “प्रत्यन्यदन्तिनिशिताङ्कुशदूरभिन्न- निर्य्याणनिर्यदसृजं चलितं निषादी ॥”) मोक्षः । अध्वनिर्गमः । इति मेदिनी । णे, ५७ ॥ (यथा, महाभारते । १३ । ५५ । ६ । “निर्य्याणञ्च रथेनाशु सहसा यत् कृतं त्वया ॥” पशुपादबन्धनरज्जुः । इति वैजयन्ती ॥ यथा, माघे । १२ । ४१ । “निर्याणहस्तस्य पुरो दुधुक्षतः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्याण नपुं।

गजापाङ्गदेशः

समानार्थक:निर्याण

2।8।38।2।1

अवग्रहो ललाटं स्यादीषिका त्वक्षिकूटकम्. अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्याण¦ न॰ निर्याति मदोऽनेन निर् + या करणे ल्युट्।

१ गजापाङ्गदेशे। भावे ल्युट्।

२ मोचने

३ अध्वनिर्गमेच मेदि॰।

४ निःसरणे

५ प्राणवायोर्देहनिःसरणरूप-मरणे च लग्नावधिकस्थानभेदस्थग्रहभेदैस्तज्ज्ञानं वृह-ज्जातके निरूपितं यथा
“मृत्युर्मृत्युगृहेक्षणेन बलि-भिस्तद्धातुकोपोद्भवस्तत्संयुक्तभगात्रजो बहुभवो वीर्या-न्वितैर्भूरिभिः। अग्न्यम्ब्वायुधजो ज्वरामयकृतस्तृट्क्षुत्-कृतश्चाष्टमे सूर्याद्यैर्निधने चरादिषु परस्वाध्वप्रदेशे-ष्वपि। शैलाग्राभिहतस्य सूर्यकुजयोर्मृत्युः खब-न्धुस्थ

१०

४ योः कूपे मन्दशशाङ्कभूमितनयैर्बन्ध्वस्तकर्म-

४ ।

७१

० स्थितैः। कन्यायां स्वजनाद्धिमोष्णकरयोः पाप-ग्रहैर्दृष्टयोः स्यातां यद्युभयोदयेऽर्कशशिनौ तोये तदामज्जतः। मन्दे कर्कटगे जलोदरकृतो मृत्युर्मृगाङ्केमृगे शस्त्राग्निप्रभवः शशिन्यशुभयोर्मध्ये कुजर्क्षे स्थिते। कन्यायां रुधिरोत्थशोषजनितस्तद्वत् स्थिते शीतगौसौर{??} यदि तद्वदेव हिमगौ रज्ज्वग्निपातैः कृतः। बन्धाद्धी

५ नवमस्थयोरशुभयोः सौम्यग्रहादृष्टयोर्द्रेष्काणैश्चससर्पपाशनिगडैः छिद्र

८ स्थितैर्बन्धतः। कन्थायामशुभान्वि-तेऽस्तमयगे चन्द्रे सिते मेषगे सूर्य्ये लग्नगते च विद्धिमरणं स्त्रीहेतुकं मन्दिरे। शूलोद्भिन्नतनुः सुखे

४ ऽवनिसुतेसूर्येऽपि वा खे

१० यमे सप्रक्षीणहिमांशुभिश्च युगपत्पा-पैस्त्रिकोणाद्य

५९

१ गैः। बन्धु

४ स्थे च रवौ

१० वियत्यव-निजे क्षीणेन्दुसंवीक्षिते काष्ठेनाभिहतः प्रयाति मरणंसूर्यात्मजेनेक्षिते। रन्ध्रास्पदाङ्गहिबुकै{??}

१०

१४ र्लगुडा-हताङ्गः प्रक्षीणचन्द्ररुधिरार्किदिनेशयुक्तैः। तैरेव कर्म

१० नवमोदय

१ पुत्र

५ संस्थैर्धूमाग्निबन्धनशरीरनिकुट्टनान्तः। बन्ध्वस्तकर्म

४ ।

७ ।

१० सहितैः कुजसूर्यमन्दैर्निर्याणमायुध-शिखिक्षितिपालकोपात्। सौरीन्दुभूमितनयैः स्वसु-खास्पदस्थै

२४

१० र्ज्ञेयः क्षतकृमिकृतश्च शरीरपातः। ख

१० स्थेऽर्केऽवनिजे रसातल

४ गते यानप्रपाताद्बधोयन्त्रोत्पीडनजः कुजेऽस्तमयगे सौरेन्द्विनाभ्युद्गमे। विण्मध्ये रुधिरार्किशीतकिरणैर्जूकाजसौरर्क्षगैर्यातैर्वागलितेन्दुसूर्यरुधिरैर्व्योमास्तबन्ध्वा

१०

७३ ह्वयान्। वीर्य्या-न्वितवक्रवीक्षिते क्षीणेन्दौ निधनस्थितेऽर्कजे। गुह्यी-द्भवरोगपीडया मृत्युः स्यात् कृमिशस्त्रदाहजः। अस्ते

७ [Page4101-a+ 38] रवौ सरुधिरे निधने

८ ऽर्कपुत्रे क्षीणे रसातल

४ गतेहिमगौ खगान्तः। लग्नात्मजाष्टमतपः

१५

८९ स्विनमौममन्दचन्द्रौस्तु शैलशिखराशनिकुड्यपातैः। द्वाविंशःकथितस्तु कारणं द्रेष्काणो निधनस्य सूरिभिः। तस्या-धिपतिर्भवोऽपि वा निर्य्याणं स्वगुणैः प्रयच्छति। होरानवांशकपयुक्तसमानभूमौ योगेक्षणादभिरतः परि-कल्प्यमेतत्। मोहस्तु मृत्युसमयेऽनुदितांशतुल्यः स्वेऽंशे-क्षिते द्विगुणितस्त्रिगुणः शुभैश्च। दहनजलविमिश्रैर्म-स्मसंक्लेदशोषैर्निधनभवनसंस्थैर्व्यालवर्गैर्विडन्तः। इतिशवपरिणामश्चिन्तनीथो यथोक्तः पृथुविरचितशास्त्राद्गत्य-नूकादि चिन्त्यम्। गुरुरुडुपतिशुक्रौ सूर्य्यभौमौ य-मज्ञौ विबुधपितृतिरश्चोर्नारकीयांश्च कुर्युः। दिनकरशशि-वीर्य्याधिष्ठिता त्र्यंशनाथात् प्रवरसमनिकृष्टास्तुङ्गह्रासा-दनूके। गतिरपि रिपुरन्ध्रत्र्यंशपोऽस्तस्थितो वा गुरु-रथ रिपुकेन्द्रच्छिद्रगः स्वोच्चसंस्थः। उदयति भवनेऽन्त्येसौम्यभागे च मोक्षो भवति यदि बलेन प्रोज्झितास्तत्रशेषाः। इति नैर्य्याणिकाध्यायः”।
“नेष्टा योगा जातकंकामिनीनां निर्याणं स्यान्नष्टजन्मद्रिकाणः” इत्युपसंहा-राध्याये तत्रोक्तम्। निर्गतं यानमस्मात् प्रा॰ ब॰
“सं-ज्ञायां पूर्वपदात् पा॰ णत्वम्। पशूनां पादबन्धने

६ दामनि वैज॰
“निर्याणहस्तस्य पुरो दुधुक्षतः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्याण¦ n. (-णं)
1. Going forth or out, exit, issue.
2. Eternal eman- cipation, final beatitude.
3. A rope for tying cattle, a foot- [Page398-a+ 60] rope.
4. The outer corner of an elephant's eye.
5. Vanishing.
6. Death. E. निर् before, या to go, affix करणे ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्याणम् [niryāṇam], 1 Exit, issue, setting out, departure.

Vanishing, disappearing.

Dying, doath.

Eternal emancipation, final beatitude.

The outer corner of the eye of an elephant; वारणं निर्याणमागे$मिप्रन् Dk.97; निर्याणनिर्यदसृजं चलितं निषादी Śi.5.41; Mātaṅga. L.6.9. 12.19.

A rope for tying cattle or the feet of a calf, a foot-rope in general; निर्याणहस्तस्य पुरो दुधुक्षतः Śi.12.41.

Iron.

Decamping (of an army)

Going out (of cattle to the pasture ground).

A road leading out of a town.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्याण/ निर्- n. going forth or out , exit , issue

निर्याण/ निर्- n. setting out , decamping (of an army) , going out (of cattle to the pasture ground) MBh. Ka1v. etc.

निर्याण/ निर्- n. departure , vanishing , disappearance Ra1jat. Sa1h.

निर्याण/ निर्- n. departure from life , death MBh. Hariv. Var.

निर्याण/ निर्- n. final emancipation( w.r. for निर्-वाण?) L.

निर्याण/ निर्- n. a road leading out of a town L.

निर्याण/ निर्- n. the outer corner of an elephant's eye Das3. S3is3. (See. निर्-णायन)

निर्याण/ निर्- n. a rope for tying cattle , a foot-rope

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Niryāṇa  : nt.: Name of the 56th parvan in the list of a hundred sub-parvans of the Bhārata supposed to have been made by Vyāsa in the Parvasaṁgraha 1. 2. 52, 33, 70.

Referred to as marching out of the chariots, the horses, the footsoldiers, and the elephants from the city Hāstinapura and the mention of their total count (balasaṁkhyānam) while listing the contents of the Udyogaparvan 1. 2. 149; related to the adhyāyas 5. 149-152 (abhiniryāṇaparvan).


_______________________________
*1st word in left half of page p189_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Niryāṇa  : nt.: Name of the 56th parvan in the list of a hundred sub-parvans of the Bhārata supposed to have been made by Vyāsa in the Parvasaṁgraha 1. 2. 52, 33, 70.

Referred to as marching out of the chariots, the horses, the footsoldiers, and the elephants from the city Hāstinapura and the mention of their total count (balasaṁkhyānam) while listing the contents of the Udyogaparvan 1. 2. 149; related to the adhyāyas 5. 149-152 (abhiniryāṇaparvan).


_______________________________
*1st word in left half of page p189_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=निर्याण&oldid=445622" इत्यस्माद् प्रतिप्राप्तम्