निर्यासः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्यासः, पुं, (निर् + यस + घञ् ।) कषायः । क्वाथः । इति शब्दमाला ॥ वृक्षादिक्षीरम् । आटा इति भाषा ॥ तत्पर्य्यायः । वेष्टकः २ । इति रत्नमाला ॥ (यथा, मनुः । ५ । ६ । “लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस्तथा । शेलुं गव्यञ्च पेयूषं प्रयत्नेन विवर्ज्जयेत् ॥” अर्द्धर्चादित्वात् क्लीवेऽपि दृश्यते ॥ * ॥ क्वचित् स्वरसोऽपि वाच्यः । यथा, वैद्यकचिकि- त्सासंग्रहे दलीकन्दघृते । “कदलीकन्दनिर्यासे तत्प्रसूनतुलां पचेत् । चतुर्भागावशेषेऽस्मिन् घृतप्रस्थं विपाचयेत् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्यासः [niryāsḥ] सम् [sam], सम् 1 Exudation of trees or plants, gum, juice, resin; शालनिर्यासगन्धिभिः R.1.38; Ms.5.6.

Extract, infusion, decoction; अवकिरति नितान्तं कान्ति- निर्यासमब्दस्रुतनवजलपाण्डुं पुण्डरीकोदरेषु Śi.11.62.

Any thick fluid substance.

"https://sa.wiktionary.org/w/index.php?title=निर्यासः&oldid=368205" इत्यस्माद् प्रतिप्राप्तम्