निर्लज्ज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्लज्ज¦ mfn. (-ज्जः-ज्जा-ज्जं) Impudent, shameless. E. निर् neg. लज्जा shame.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्लज्ज/ निर्--लज्ज mf( आ)n. shameless , impudent(607241 -ताf. ) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=निर्लज्ज&oldid=368347" इत्यस्माद् प्रतिप्राप्तम्