निर्लिप्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्लिप्तः, पुं, (निर् + लिप + क्तः ।) श्रीकृष्णः । यथा, ब्रह्मवैवत्ते श्रीकृष्णजन्मखण्डे ७ अध्याये । “निरुपाधिश्च निर्लिप्तो निरीहो निधनान्तकः ॥” लेपरहिते, त्रि ॥ (यथा, ब्रह्मवैवर्त्ते । २ । १ । ४६ । “निर्गुणा च निराकारा निर्लिप्तात्मस्वरू- पिणी ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्लिप्त¦ त्रि॰ निर + लिप--क्त।

१ लेपरहिते

२ सम्बन्धशून्येनिःसङ्गे।
“निरुपाधिश्च निर्लिप्तो निरीहो निधना-न्तकः” ब्रह्मवै॰ पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्लिप्त¦ mfn. (-प्तः-प्ता-प्तं)
1. Unsmeared, unanointed.
2. Undefiled, uncon- taminated, (by passion, &c.) m. (-प्तः)
1. A name of Krishn4a.
2. A sage. E. निर् neg. लिप to anoint and क्त affix.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्लिप्त/ निर्--लिप्त m. " unsmeared , undefiled " , N. of कृष्ण, BrahmavP.

निर्लिप्त/ निर्--लिप्त m. a sage W.

"https://sa.wiktionary.org/w/index.php?title=निर्लिप्त&oldid=368380" इत्यस्माद् प्रतिप्राप्तम्