निर्लुण्ठन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्लुण्ठन¦ न॰ निर् + लूठि--भावे ल्युट्। अपहरणे (लोटा)
“अङ्गानीव परस्परं विदधते निर्लुण्ठनं सुभ्रुवः” सा॰ द॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्लुण्ठनम् [nirluṇṭhanam], 1 Robbing, plundering.

Tearing off; अङ्कानीव परस्परं विदधते निर्लुण्ठनं सुभ्रुवः S. D.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्लुण्ठन/ निर्- n. robbing , plundering Sa1h.

निर्लुण्ठन/ निर्- n. w.r. for निर्-लुञ्चन.

"https://sa.wiktionary.org/w/index.php?title=निर्लुण्ठन&oldid=368416" इत्यस्माद् प्रतिप्राप्तम्