निर्वचन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वचनम्, क्ली, (निर् + वच + भावे ल्युट् ।) निरुक्तिः । निश्चयकथनम् । यथा, श्रीभागवते । ९ । २० । ३७ । “नामनिर्व्वचनं तस्य श्लोकमेकं सुरा जगुः ॥” (प्रशंसा । यथा, महाभारते । १ । १०९ । २३ । “प्रनष्टं शान्तनोर्वंशं समीक्ष्य पुनरुद्धृतम् । ततो निर्व्वचनं लोके सर्व्वराष्ट्रेष्ववर्त्तत ॥” निर्गतं वचनं यत्र । तूष्णीम् । यथा, कुमारे । ७ । १९ । “पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्ब्बम् । सा रञ्जयित्वा चरणौ कृताशी- र्माल्येन तां निर्वचनं जघान ॥” वाक्यातीते, त्रि, । यथा, महाभारते । ३ । १९९ । ३६ । “येषां तडागानि महोदकानि वाप्यश्च कूप्याश्च प्रतिश्रयाश्च । अन्नस्य दानं मधुरा च वाणी यमस्य ते निर्व्वचना भवन्ति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वचन¦ न॰ निर् + वच--भावे ल्युट्।

१ निरुक्तौ अवयवार्थकथने।

२ प्रसिद्धे च
“न निर्मन्युः क्षत्रियोऽस्ति लोकेनिर्वचनं स्मृतम्” भा॰ व॰

२७ अ॰।
“सत्यं स्तेने बलंनार्य्यां राज्यं दुर्योधने तथा। इति लोके निर्वचनंलोके चरति भारत” भा॰ व॰

३३ अ॰। निर्गतं वचनं यस्य प्रा॰ व॰। वचनशून्ये

३ तुष्णीमित्यर्थे
“माल्येन तां निर्वचनं जघान” कुमा॰।

४ वचनरहितेवक्तव्यताशून्ये त्रि॰
“येषां तडागानि महोदकाति वाप्यश्चकूपाश्च प्रतिश्रयाश्च। अन्नस्य दानं मधुरा च वाणीयमस्य ते निर्वचना भवन्ति” भा॰ व॰

१९

९ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वचनम् [nirvacanam], 1 Utterance, pronunciation.

A proverbial expression, proverb; न निर्मन्युः क्षत्रियो$स्ति लोके निर्वचनं स्मृतम् Mb.3.27.37.

Etymological interpretation, etymology. नामनिर्वचनं तस्य श्लोकमेनं सुरा जगुः Mb.9.2.37.

A vocabulary, an index.

Praise (प्रशंसा); प्रनष्टं शान्तनोर्वंशं समीक्ष्य पुनरुद्धृतम् । ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत ॥ Mb.1.19.23.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वचन/ निर्--वचन mfn. not speaking , silent S3ukas.

निर्वचन/ निर्--वचन mfn. unobjectionable , blameless MBh.

निर्वचन/ निर्- n. speaking out , pronouncing S3a1n3khS3r.

निर्वचन/ निर्- n. a saying or proverb MBh.

निर्वचन/ निर्- n. interpretation , explanation , etymology MBh.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वचन न.
(निर्+वच्+ल्युट्) कामनाओं का वाणी के द्वारा प्रकटीकरण (निर्वचनमाशिषाम्), शां.श्रौ.सू.6.1.23. निर्वपति (निर्+वप्+लट्+तिप्) (आठ कपालों पर पकाया गया पुरोडाश अगिन् को) अर्पित करता है, शां.श्रौ.सू. 14.2.17

"https://sa.wiktionary.org/w/index.php?title=निर्वचन&oldid=478917" इत्यस्माद् प्रतिप्राप्तम्