निर्वच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वच् [nirvac], 2 P.

To interpret, explain; वेदा निर्वक्तुमक्षमाः.

To derive, trace to its etymology (as a word).

To relate, tell, declare, announce.

To name, call.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वच्/ निर्- ( aor. -अवोचत्AV. S3Br. ; but mostly used in Pass. -उच्यते, -उच्यमान; See. निर्-उक्त) , to speak out , express clearly or distinctly , declare , interpret , explain Br. Mn. MBh. etc. ; to derive from( abl. ) Hariv. ; to order off , warn off , drive away , tell any one to go away from( abl. ) AV.

"https://sa.wiktionary.org/w/index.php?title=निर्वच्&oldid=368532" इत्यस्माद् प्रतिप्राप्तम्