सामग्री पर जाएँ

निर्वप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वप् [nirvap], 1 P.

To pour out, sprinkle; अपसव्येन हस्तेन निर्वपेदुदकं भुवि Ms.3.214,215.

To scatter, strew (as seed).

To offer, present; श्रोत्रियायाभ्यागताय वत्सतरीं वा महोक्षं वा निर्वपन्ति गृहमेधिनः U.4.

To offer libations especially to the manes.

To perform.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वप्/ निर्- P. A1. -वपति, ते( pf. -ववापR. , -उवापBhat2t2. , -ऊपेRV. ; fut. -वप्स्यतिTBr. , -वपिष्यतिHariv. R. ) , to pour out , sprinkle , scatter , to offer , present ( esp. sacrificial food , the funeral oblation or libation to deceased relatives); to choose or select for( dat. or gen. ) , to distribute( e.g. grain for sacrif. purposes); to perform (a sacrifice or a funeral oblation etc. ) RV. etc. ; (with कृषिम्)to practise or exercise agriculture MBh. : Caus. -वापयति, to sow out Pan5c. ; to choose or select (for the gods) MBh.

"https://sa.wiktionary.org/w/index.php?title=निर्वप्&oldid=368585" इत्यस्माद् प्रतिप्राप्तम्