निर्वहण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वहण नपुं।

निर्वहणम्

समानार्थक:निष्ठा,निर्वहण

1।7।15।1।3

अत्तिका भगिनी ज्येष्ठा निष्ठानिर्वहणे समे। हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखीं प्रति॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वहण¦ न॰ निर् + वह--भावे ल्युट्।

१ नाट्योक्तौ प्रस्तुत-कथासमाप्तौ

२ प्रकृताभिनयस्य निर्वाहे, नाटकसन्ध्यादेर-ङ्गभेदे तस्याङ्गानि सन्ध्यदीनि यथोक्तं सा॰ द॰
“सन्धि-र्विबोधो ग्रथनं निर्णयः परिभाषणम्। कृतिः प्रसादआनन्दः समयोऽप्युपगूहनम्। भाषणं पूर्ववाक्यञ्चकाव्यसंहार एव च। प्रशस्तिरिति संहारे ज्ञेयान्य-ङ्गानि नामतः”। युच्। निर्वहणा निष्ठायाम् स्त्री।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वहणम् [nirvahaṇam], 1 End, completion; यान्ति निर्वहणमस्य संसृति- क्लेशनाटकडम्बनाविधेः Ś.14.63.

Maintaining, carrying to the end, sustaining; मानस्य निर्वहणम् Amaru.24.

Destruction, annihilation.

(In dramas) The catastrophe, the last stage in which the action of the play is brought to a head, the denouement; तत्किंनिमित्तं कुकवि- कृतनाटकस्येव अन्यन्मुखे$न्यन्निर्वहणे Mu.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वहण/ निर्- n. end , issue , completion Ka1v. Ra1jat.

निर्वहण/ निर्- n. the catastrophe of a drama Das3ar.

"https://sa.wiktionary.org/w/index.php?title=निर्वहण&oldid=368749" इत्यस्माद् प्रतिप्राप्तम्