निर्वा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वा [nirvā], 2 P.

To blow.

To be cooled, be cool or assuaged (fig. also); वपुर्जलाद्रापवनैर्न निर्ववौ Śi.1.65; त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम् Subhāṣ.

To blow out, be extinguished, be extinct; निर्वाणदीपे किमु तैलदानम् Subhāṣ.; निर्वाणभूयिष्ठमथास्य वीर्यं संधुक्षयन्तीव वपुर्गुणेन Ku.3.52; Śi.14.85; Mu.3.28. -Caus. (निर्वापयति)

To blow or put out, extinguish, destroy, kill; शशाक निर्वापयितुं न वासवः R.3.58.

To cool, alleviate the heat of, act as a refrigerant; सखि अन्यादृश एव ते$द्य निर्वा- पयति शरीरस्पर्शः Māl.6; Ratn.3.11; R.19.56.

To gratify, soothe, comfort; निर्वाप्य प्रियसंदेशैः सीतामक्षवधोद्धतः R.12.63.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वा/ निर्- P. -वाति( pf. -ववौ) , to blow (as wind) R. ; to cease to blow , to be blown out or extinguished; to be allayed or refreshed or exhilarated MBh. Ka1v. etc. : Caus. -वापयति, to put out , extinguish , allay , cool , refresh , delight RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=निर्वा&oldid=368772" इत्यस्माद् प्रतिप्राप्तम्