निर्वाण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वाण नपुं।

मोक्षः

समानार्थक:मुक्ति,कैवल्य,निर्वाण,श्रेयस्,निःश्रेयस,अमृत,मोक्ष,अपवर्ग,अक्षर

1।5।6।2।3

मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः। मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्.।

अवयव : मोक्षोपयोगिबुद्धिः

पदार्थ-विभागः : , सामान्यम्, अवस्था

निर्वाण वि।

मुनिवह्न्यादौ_प्रयुक्तः

समानार्थक:निर्वाण

3।1।96।1।1

निर्वाणो मुनिवह्न्यादौ निर्वातस्तु गतेऽनिले। पक्वम्परिणते गूनं हन्ने मीढं तु मूत्रिते॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वाण¦ त्रि॰ निर् + वा--क्त।
“निर्वाणोऽवाते पा॰ तस्यनः।

१ शान्ते वह्निमुन्यादौ

२ चरसाश्रमस्थे मुनौ

३ निश्चले

४ शून्ये शब्दर॰। भावे क्त।

५ अस्तगमने

६ निर्वृतौ

७ गज-मज्जने

८ सङ्गमे

९ अपवर्गे मोक्षे मेदि॰।

१० विनाशेयादवः

११ विश्रान्तौ हेमच॰।
“निर्वाणोत्थानशयनानित्रीणि गजकर्माणीति” पालकाव्योक्ते

१२ गजकर्मभेदे।
“अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः” रघुः।
“अनि-र्वाणस्य मज्जनरहितस्येति” मल्लि॰।
“कुरुतेऽस्मिन्न-मोघेऽपि निर्वाणालातलाधवम्”।
“निर्वाणभूयिष्ठम-थास्य वीर्य्यम्” कुमा॰। निर्वृतौ
“स्वर्लोकस्त्री गात्र-निर्वाणमत्र” माघः।
“यतितव्यं समत्वेन निर्वाणमपिचेच्छता”
“समत्वबुद्धेर्निर्वाणं फलमुक्तं श्रुतौ स्मृतौसर्वदुःखोपरमणलक्षण ब्रह्मणि स्थितिः”
“स्थित्वाऽस्या-मन्तःकालेऽपि ब्रह्म निर्वाणमृच्छति”
“स योगी ब्रह्म॰निर्वाणं ब्रह्मभूतोऽधिगच्छति” गीता। सर्वदुःखोपरमा-त्मकत्वात् निरतिशयानन्दरूपत्वाच्च परमपुरुषार्थकैवल्यरूपं ब्रह्म निर्वाणमृच्छति इत्यर्थः।

१३ आदिगुरुके(ऽ। ) त्रिकले मात्रागणभेदे

१४ विद्योपदेशग्रन्थभेदे यथानिर्वाणतन्त्रादि। नाभिदेशे जप्ये

१५ प्रणवपुटितमातृकापुटितस्वाभीष्टमन्त्रे।
“कुल्लुकां मूर्द्ध्नि संजप्य हृदि-सेतुं विचिन्तयेत्। महासेतुं विशुद्धे तु षोडशारेसमुद्धरेत्। मणिपूरे तु निर्वाणं महाकुण्डलिनीमधः। खाधिष्ठाने कामवीजं राकिणीमूर्ध्निसंस्थितम्। वि-चिन्त्य विधिवद् देवि! मूलाधारान्तिकाच्छिवे!। विशु-द्धान्तं स्मरेद्देवि! विसतन्तुतंनीयसीम्। देवीस्थानंद्विजिह्वान्तं मन्त्रमूलावृतं मुहुः”। तत्र निर्वाणं यथा
“अथ वक्ष्यामि निर्वाणं शृणु सारहितानघे। प्रणवं पू-र्वमुच्चार्य्य मातृकाद्य समुच्चरेत्। मातृकार्णां समस्ताञ्चपुनः प्रणवमुच्चरेत्। एवं पुटितमूलन्तु प्रजपेन्मणि-पूरके। एवं निर्वाणमीशानि! यो न जानातिपामरः। कल्पकोटिसहस्रेषु तस्य सिद्धिर्न जायते” आगम-विलासतन्त्रम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वाण [nirvāṇa], p. p.

Blown or put out, extinguished (as a lamp or fire); निर्वाणवैरदहनाः प्रशमादरीणाम् Ve.1.7; Ku.2.23.

Lost, disappeared.

Dead, deceased.

Liberated from existence.

Set (as the sun).

Calmed, quieted.

Plunged.

णम् Extinction; अपि निर्वाणमायाति नानलो याति शीतताम् H.1.131; शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः Mb.

Vanishing from sight, disappearance.

Dissolution, death.

Final liberation or emancipation from matter and reunion with the Supreme Spirit, eternal bliss; निर्वाणं नाधिगच्छेयुर्जीवेयुः पशु- जीविकाम् Mb.3.31,26; निर्वाणमपि मन्ये$हमन्तरायं जयश्रियः Ki.11.69; R.12.1.

(With Buddhists) Absolute extinction or annihilation, complete extinction of individual or worldly existence.

Perfect and perpetual calm, repose; निर्वाणं समुपगमेन यच्छते ते (नमः) Ki.18.39.

Complete satisfaction or pleasure, supreme bliss, highest felicity; स योगी ब्रह्मनिर्वाणं ब्रह्मभूतो$धिगच्छति Bg.5.24; अये लब्धं नेत्रनिर्वाणम् Ś.3; M.3.1; Śi.4.23; V.3.21.

Cessation, desisting.

Vacuity.

Union, association, confluence.

The bathing of an elephant; as in अनिर्वाण R.1.71.

Instruction in sciences.

Finis, completion; प्राप्य संकल्पनिर्वाणं नातिप्रीतो$भ्यगात् पुरम् Bhāg.4.9.27. -Comp. -पुराणम् offering oblations to the dead (?); Rāj. T. -भूयिष्ट a. almost vanished or departed; see under निर्वा (3) above. -मस्तकः final emancipation or deliverance, final beatitude.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वाण/ निर्- mfn. blown or put out , extinguished (as a lamp or fire) , set (as the sun) , calmed , quieted , tamed(See. अ-निर्व्) , dead , deceased( lit. having the fire of life extinguished) , lost , disappeared MBh. Ka1v. etc.

निर्वाण/ निर्- mfn. immersed , plunged L.

निर्वाण/ निर्- mfn. immovable L.

निर्वाण/ निर्- n. blowing out , extinction , cessation , setting , vanishing , disappearance( णं-कृ, to make away with anything i.e. not to keep one's promise)

निर्वाण/ निर्- n. extinction of the flame of life , dissolution , death or final emancipation from matter and re-union with the Supreme Spirit MBh. etc.

निर्वाण/ निर्- n. (with Buddhists and जैनs) absolute extinction or annihilation (= शून्यL. )of individual existence or of all desires and passions MWB. 137-139 etc.

निर्वाण/ निर्- n. perfect calm or repose or happiness , highest bliss or beatitude MBh. Ka1v. etc.

निर्वाण/ निर्- n. N. of an उपनिषद्

निर्वाण/ निर्- n. instructing in sciences L.

निर्वाण/ निर्- n. bathing of an elephant L.

निर्वाण/ निर्- n. the post to which an elephant is tied Gal.

निर्वाण/ निर्- n. offering oblations (for 1. निर्-वापण?) L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is मोक्ष; फलकम्:F1: भा. III. २५. २८-29; VI. 4. २८; IX. 7. २७; Br. III. ५६. १०. Vi. I. २०. २८ and ३४; II. 8. ११९; III. १८. १७; 8. 6.फलकम्:/F gained by doing the विभूतीद्वा- दशिव्रत on the Ganges; फलकम्:F2: M. १००. ३३.फलकम्:/F प्रह्लाद blessed with निर्वाण; फलकम्:F3: Vi. I. १९. ४६.फलकम्:/F of शतानीक; फलकम्:F4: Ib. IV. २१. 4.फलकम्:/F Mucukunda's request to कृष्ण for निर्वाण. फलकम्:F5: Ib. V. २३. ४७; VI. 7. २१. 2.फलकम्:/F [page२-249+ २८]

"https://sa.wiktionary.org/w/index.php?title=निर्वाण&oldid=500681" इत्यस्माद् प्रतिप्राप्तम्