निर्वात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वात वि।

गतानिलः

समानार्थक:निर्वात

3।1।96।1।2

निर्वाणो मुनिवह्न्यादौ निर्वातस्तु गतेऽनिले। पक्वम्परिणते गूनं हन्ने मीढं तु मूत्रिते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वात¦ त्रि॰ निर्गतो वातो यस्मात् प्रा॰ व॰। वायुशून्य-देशे। निर् + वा--क्त निर्वाणोऽवाते पा॰ न तस्य नः।

२ निर्गते वाते हेमच॰।
“असूर्य्यमिव सूर्य्येण निर्वातइव वायुना” भा॰ स॰

३५ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वात/ निर्--वात mfn. free from wind , sheltered , still Pan5c.

निर्वात/ निर्--वात m. a calm , a place sheltered from wind

निर्वात/ निर्- See. under निर्, p. 542 , col. 3. 2.

"https://sa.wiktionary.org/w/index.php?title=निर्वात&oldid=368935" इत्यस्माद् प्रतिप्राप्तम्