निर्वासन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वासन नपुं।

मारणम्

समानार्थक:प्रमापण,निबर्हण,निकारण,विशारण,प्रवासन,परासन,निषूदन,निहिंसन,निर्वासन,संज्ञपन,निर्ग्रन्थन,अपासन,निस्तर्हण,निहनन,क्षणन,परिवर्जन,निर्वापण,विशसन,मारण,प्रतिघातन,उद्वासन,प्रमथन,क्रथन,उज्जासन,आलम्भ,पिञ्ज,विशर,घात,उन्माथ,वध,साधन

2।8।113।2।1

प्रवासनं परासनं निषूदनं निहिंसनम्. निर्वासनं संज्ञपनं निर्ग्रन्थनमपासनम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वासन¦ पु॰ निर् + वस--णिच् भावे ल्युट्। पुरादितोबहिष्करणे

१ निःसारणे

२ मारणे हिंसने

३ विसर्ज्जनेच मेदि॰
“ततो दुर्य्योधनः क्रूरः कर्णश्च सहसौबलः। तेषां निर्ग्रहनिर्वासान् विविधांस्ते समारभन्” भा॰ आ॰

६१ अ॰
“निर्वासनञ्च नगरात् प्रव्रज्या च परन्तप!” भा॰उ॰

८९ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वासन/ निर्--वासन mfn. without fancy or imagination Sa1h.

निर्वासन/ निर्- n. (fr. Caus. ) expelling from home , banishment MBh. R. etc.

निर्वासन/ निर्- n. leading out to some other place Ka1m.

निर्वासन/ निर्- n. killing , slaughter Ra1jat. (See. उद्-वास्).

"https://sa.wiktionary.org/w/index.php?title=निर्वासन&oldid=369033" इत्यस्माद् प्रतिप्राप्तम्