निर्वासित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वासित [nirvāsita], a. Expelled, banished; spent (as time), driven out.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वासित/ निर्- mfn. expelled banished , dismissed , spent (as time) Ra1jat. BhP. etc.

"https://sa.wiktionary.org/w/index.php?title=निर्वासित&oldid=369043" इत्यस्माद् प्रतिप्राप्तम्