निर्विकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्विकार¦ पु॰ प्रकृतेरन्यथाभावः विकारः स निर्गतोयस्मात्प्रा॰ व॰। जन्मादिषड्भावविकारहीने

१ परमात्मनि।

२ विकारशून्ये त्रि॰।
“त्वयेह भवने मह्यं वस्तव्यं नि-र्विकारया” हरिवं॰

९ अ॰।
“सिद्ध्यसिद्ध्योर्निर्विकारःकर्त्ता सांत्विक उच्यते” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्विकार¦ mfn. (-रः-रा-रं) Unchanged, unaltered, uniform. E. निर् neg. विकार change of form or state.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्विकार/ निर्--विकार mfn. unchanged , unchangeable , uniform , normal MBh. (also -वत्) Ka1v. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=निर्विकार&oldid=369121" इत्यस्माद् प्रतिप्राप्तम्