निर्विण्ण

विकिशब्दकोशः तः

निर्विण्ण : (वि.)

आङ्ग्ल[सम्पाद्यताम्]

struck by sorrow.

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्विण्ण¦ त्रि॰ निर + विद--क्त निर्विण्णस्योपसंख्यात्वात् दस्य-नत्वे णत्वष्टुत्वे।

१ निर्वेदयुक्ते

२ खिन्ने

३ प्राप्तवै-राग्ये विरक्ते च।
“निर्विण्णोऽहं दक्षिणेन मार्गेणगतागतलक्षणेन” ईशोप॰ भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्विण्ण¦ mfn. (-ण्णः-ण्णा-ण्णं)
1. Desponding, overcome with fear or sorrow.
2. Humble.
3. Abused, degraded.
4. Fallen away, emaciate [Page399-a+ 60] with grief.
5. Decayed, impaired.
6. Certain.
7. Disgusted with anything. E. निर् private, विद् to know, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्विण्ण [nirviṇṇa], p. p.

Despondent, depressed; निर्विण्णः शुचमेति Mk.1.14.

Overcome with fear or sorrow.

Emaciated with grief.

Abused, degraded.

Disgusted with anything; मत्स्याशनस्य निर्विण्णः Pt.1.

Impaired, decayed.

Humble, modest.

Known, certain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्विण्ण/ निर्- mfn. (wrongly -विन्न; See. Pa1n2. 8-4 , 29 Va1rtt. 1 Pat. )despondent , depressed , sorrowful , afraid , loathing , disgusted with( abl. instr. gen. loc. or comp. ) MBh. Katha1s.

निर्विण्ण/ निर्- mfn. pur. etc.

निर्विण्ण/ निर्- mfn. abused , degraded , humble W.

निर्विण्ण/ निर्- mfn. known , certain ib.

"https://sa.wiktionary.org/w/index.php?title=निर्विण्ण&oldid=506763" इत्यस्माद् प्रतिप्राप्तम्