निर्विशेष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्विशेष¦ न॰ निर्गतो विशेषो यस्य प्रा॰ व॰। सर्वदैवरूपेविशेषरहिते परब्रह्मणि।
“निर्विशेषं परं ब्रह्म सा-क्षात्कर्त्तुमनीश्वराः। ये मन्दास्ते तु कल्पन्ते सविशेषनिरूपणैः” विशेषरहिते तुल्यरूपे त्रि॰।
“प्रवातनीलो-त्पलनिर्विशेषम्” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्विशेष¦ mfn. (-षः-षा-षं)
1. Undiscriminating, making no difference.
2. Same, like, indiscriminate. E. निर् neg. विशेष difference.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्विशेष/ निर्--विशेष mf( आ)n. showing or making no difference , undiscriminating , without distinction MBh. R. etc.

निर्विशेष/ निर्--विशेष mf( आ)n. not different from , same , like( comp. ) Ka1lid.

निर्विशेष/ निर्--विशेष m. (with विशेषm. not the least difference Bhartr2. iii , 54 )

निर्विशेष/ निर्--विशेष mf( आ)n. unqualified , absolute Sarvad.

निर्विशेष/ निर्--विशेष n. absence of difference , indiscriminateness , likeness MBh. vi , 5519

"https://sa.wiktionary.org/w/index.php?title=निर्विशेष&oldid=369357" इत्यस्माद् प्रतिप्राप्तम्