निर्वृति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वृतिः, स्त्री, (निर् + वृ + क्तिन् ।) सुस्थितिः । अस्तङ्गमनम् । सुखम् । इति मेदिनी । ते, १२० ॥ (यथा, देवीभागवते । १ । १९ । ३९ । “जनकस्य दशां दृष्ट्वा राज्यस्थस्य महात्मनः । स निर्वृतिं परां प्राप्य पितुराश्रमसंस्थितः ॥”) मोक्षः । मृत्युः । इति हेमचन्द्रः । १ । ७५ ॥ (शान्तिः । यथा, सुश्रुते । १ । ४१ । “भूतेजोवारिजैर्द्रव्यैः शमं याति समीरणः । भूम्यम्बुवायुजैः पित्तं क्षिप्रमाप्नोति निर्वृतिम् ॥” विदर्भवंशीयवृष्णेः पुत्त्रे, पुं । यथा, भागवते । ९ । २४ । ३ । “क्रथस्य कुन्तिः पुत्त्रोऽभूत् वृष्णिस्तस्याथ निर्वृतिः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वृति¦ स्त्री निर् + भावे क्तिन।

१ स्वास्थ्ये सुखे

२ मोक्षे[Page4105-b+ 38] हेमच॰।
“न जातु कामो लभते स्र निर्वृतिम्”।
“सर्व्वर्त्तुनिर्वृतिकरे निवसन्नुपैति” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वृति¦ f. (-ति)
1. Final emancipation from existence.
2. Death.
3. Happiness.
4. Rest, repose, tranquillity, ceasing or abstaining from.
5. Setting, departure, disappearance.
6. Completion, accom- plishment, conclusion. E. निर् affirmative particle, वृ to choose, affix भावे क्तिन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वृतिः [nirvṛtiḥ], f.

Satisfaction, happiness, pleasure, bliss; व्रजति निर्वृतिमेकपदे मनः V.2.9; R.9.38;12.65; Ś.7.19; Śi.4.64;1.28; Ki.3.8.

Tranquillity, rest, repose; न जातु बाला लभते स्म निर्वृतिं तुषारसंघातशिलातलेष्वपि Ku.5.55; Pt.1.21.

Final emancipation or liberation from worldly existence; द्वारं निर्वृतिसद्मनो विजयते कृष्णेति वर्णद्वयम् Bv.4.14.

Completion, accomplishment,

Freedom.

Disappearance; death, destruction.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वृति/ निर्- f. complete satisfaction or happiness , bliss , pleasure , delight MBh. Ka1v. etc.

निर्वृति/ निर्- f. emancipation , final beatitude(= निर्-वाण) Bha1m. (See. MWB. 137 )

निर्वृति/ निर्- f. attainment of rest Sus3r.

निर्वृति/ निर्- f. extinction (of a lamp) Ka1d.

निर्वृति/ निर्- f. destruction , death L.

निर्वृति/ निर्- f. w.r. for 1. निर्-वृत्तिHit. iv , 6/7

निर्वृति/ निर्- m. N. of a man Hariv.

निर्वृति/ निर्- m. of a son of वृष्णिPur.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of धृष्टा(i) (वृष्णि-ब्र्। प्।) the righteous, and father of दशार्ह. भा. IX. २४. 3; Br. III. ७०. ४०.
(II)--the son of Sunetra, ruled for ५८ years. M. २७१. २६.

--a son of धृष्ट and father of विदूरथ. M. ४४. ३९-40.

"https://sa.wiktionary.org/w/index.php?title=निर्वृति&oldid=431891" इत्यस्माद् प्रतिप्राप्तम्