निर्वृत्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वृत्तिः, स्त्री, (निर् + वृत् + क्तिन् ।) निष्पादः । तथा च । “यथा दुष्टेन दोषेण यथा चानुविसर्पता । निर्वृत्तिरामयस्यासौ संप्राप्तिर्ज्जातिरागतिः ॥” इति माधवकरः ॥ (निर्गता वृत्तिर्यस्मादिति ।) वृत्तिरहिते, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वृत्ति¦ स्त्री निर् + वृत--भावे क्तिन्। निष्पत्तौ
“वाचिप्राणे च पश्यन्तो यज्ञनिर्वृत्तिमक्षयाम्” मनुः।
“नविना भावैर्लिङ्गं न विना लिङ्गेन भावनिर्वृत्तिः” सां॰ का॰।
“यथा दृष्टेन दोषेण यथा चानुविसर्पता। निर्वृत्तिरामयस्यैव संप्राप्तिर्जातिरागमैः” माधवनि-दानम्। निर्गता वृत्तिर्जीविका यस्य।

२ जीविका-रहिते त्रि

० ः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वृत्ति¦ mfn. (-त्तिः-त्तिः-त्ति) Desititute, having no occupation. f. (-त्तिः)
1. Completion, termination, conclusion.
2. Satisfaction.
3. Final beatitude.
4. Approach, advance. E. निर् neg. वृत् to be, affix भावे क्तिन्; or निर्, and वृत्ति business.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वृत्तिः [nirvṛttiḥ], f. (See also under निर्)

Accomplishment, fulfilment; यस्येयं फलनिर्वृत्तिः Mb.1.18.1; कर्मणां फल- निर्वृत्तिं शंस नस्तत्त्वतः पराम् Ms.12.1.

Completion, end.

(In gram.) Discontinuance of the influence of one rule over another (opp. अनुवृत्ति).

Result, fruit.

Ceasing, desisting, abstaining from.

Inactivity.

Impropriety.

Final beatitude.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वृत्ति/ निर्--वृत्ति mfn. having no occupation , destitute W.

निर्वृत्ति/ निर्- f. originating , development , growth , completion , termination Mn. MBh. etc. (often w.r. for निवृत्ति, or निर्वृति).

"https://sa.wiktionary.org/w/index.php?title=निर्वृत्ति&oldid=369574" इत्यस्माद् प्रतिप्राप्तम्