निर्वेद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वेद¦ पु॰ निर् + विद--भावे घञ्।

१ स्वावमाननायाम्। स च व्यभिचारिभावभेदः
“निर्वेदो वेगदैन्यश्रममदज-डतेत्यादिना व्यभिचारिभावान् विभज्य सा॰ द॰ लक्षितोयथा
“तत्त्वज्ञानापदीर्ष्यादेर्निवेदः स्वावमानना। दैग्थ-चिन्ताऽश्रुनिःश्वासवेवैवर्ण्योच्छ्वसितादिकृत्” अस्य व्यभि-चारिभावत्वेऽपि क्वचित् स्थायिभावत्व द्योतनार्थं प्राग्निर्द्देशः अतएव
“निर्वेदस्थायिभावोऽपि शान्तोऽस्तिनवमो रसः” काव्यप्र॰ उक्तम्। एतन्मते निर्वेद एवशान्तरसे स्थायिभाव इति भेदः।

२ परमवैराग्ये
“ततःकदाचिन्निर्वेदात् निराकाराश्रितेन च। लोकतन्त्रपरित्यक्तं दुःखार्त्तेन भृशं मया” भा॰ शा॰
“तदागन्तासि निनिर्वेदं श्रोतव्यस्य श्रुतस्य च” गीता
“जात-निर्वेदमुक्त्वा स कर्मनिर्वेदमब्रवीत्। कर्म्मनिर्वेदमुक्त्वा चधर्म्मनिर्वेदमब्रवीत्” भा॰ शा॰

२१

८ अ॰।

३ खेदे
“अनि-र्वेदः सदा कार्य्यो निर्वेदाद्धि कुतः सुखम्। प्रयत्नात्प्राप्यते ह्यर्थः कत्पाद् गच्छत निर्द्दयाः”

१५

३ अ॰।

४ बहुकालेनाप्यसिद्धपदार्थेषु निष्प्रयोजनत्वज्ञानेनानु-तापभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वेद¦ mfn. (-दः-दा-दं) Not having the Ve4das, infidel, unscriptural. m. (-दः)
1. Humility, self-Humiliation.
2. Being neglected or disre- garded by others.
3. Indifference, disregard of worldly objects. E. निर् depreciative particle, विद् to know, affix भावे घञ्, or निर् neg. वेद the Ve4das.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वेदः [nirvēdḥ], 1 Disgust, loathing.

Satiety, cloy.

Depression of spirits, despair, despondency; निर्वेदो नात्र कर्तव्यः Mb.3.32.5; परिभवान्निर्वेदमापद्यते Mk.1.14.

Humiliation.

Grief.

Complete indifference to wordly objects; तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च Bg. 2.52 (regarded as the feeling which gives rise to the sentiment called शान्त (quietude); निर्वेदस्थायिभावो$स्ति शान्तो$पि नवमो रसः K. P.4; (see R. G. under निर्वेद).

Self-disparagement or humiliation (regarded as one of the 33 subordinate feelings); cf. the definition in R. G. under निर्वेद; (the following is there given as an instance; यदि लक्ष्मण सा मृगेक्षणा न मदीक्षासरणिं समेष्यति । अमुना जडजीवितेन मे जगता वा विफलेन किं फलम् ॥).

Shame.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वेद/ निर्--वेद mfn. not having the वेदs , infidel , unscriptural W.

निर्वेद/ निर्- m. (for 1. See. p. 542 , col. 3) id. , complete indifference , disregard of worldly objects S3Br. Up. MBh. etc.

निर्वेद/ निर्- m. loathing , disgust for( loc. gen. or comp. ) MBh. R. etc.

निर्वेद/ निर्-वेद 1. and 2. निर्-वेद. See. p. 542 , col. 2 , and निर्-विद्.

"https://sa.wiktionary.org/w/index.php?title=निर्वेद&oldid=369609" इत्यस्माद् प्रतिप्राप्तम्