निर्हार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्हारः, पुं, (निर् + हृ + घञ् ।) शल्यादेरुत्- पाटनम् । इति भरतः ॥ तत्पर्य्यायः । अभ्यव- कर्षणम् २ । इत्यमरः । ३ । २ । १७ ॥ मल- मूत्रादित्यागः । यथा, आह्निकतत्त्वे । “आहारनिर्हारविहारयोगाः सुसंवृता धर्म्मविदा तु कार्य्या ॥” दाहः । इति स्मृतिः ॥ (दाहार्थं नयनम् । इति स्वामी ॥ यथा, भागवते । ७ । २ । ३५ । “एवं विलपतीनां वै परिगृह्य गृतं पतिम् । अनिच्छतीनां निर्हारमर्कोऽस्त संन्यवर्त्तत ॥”) यथेष्टविनियोगः । यथा, -- “न निर्हारं स्त्रियः कुर्य्युः कुटुम्बा बहुमध्यगात् । स्वकादपि च वृत्ताद्धि स्वस्य भर्त्तुरनाज्ञया ॥” इति मनुः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्हार¦ पु॰ निर् + हृ--घञ्।

१ निखातशल्यादेः उद्धरणे[Page4106-b+ 38]

२ मलमूत्रादित्यागे
“आहारनिर्हारविहारयोगाः सुसंवृताधर्मविदा तु कार्य्याः” आ॰ त॰।

३ प्रेतदेहस्य दाहार्थंबहिर्नयने,

४ यथेष्टविनियोगे च।
“न निर्हारं स्त्रियःकुर्युः कुटुम्बात् बहुमध्यगात्। स्वकादपि च वित्ताद्धिस्वस्य भर्तुरनाज्ञया” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्हार¦ m. (-रः)
1. Extracting, drawing out, rooting up, &c.
2. Put- ting forth or out.
3. Evacuation of any of the natural excrements of the fæces, urine, sweat, &c.
4. Burning, combustion.
5. Giving away, selling, exchanging, &c.
6. Diffusive fragrance.
7. Ac- cumulation of wealth, a hoard, a private purse. E. निर् out, हृ to take, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्हारः [nirhārḥ], 1 Taking away, removing, removal.

Drawing out, extracting.

Rooting up, destruction; कर्मणा कर्मनिर्हारो न ह्यात्यन्तिक इष्यते Bhāg.6.1.11.

Carrying out a dead body to be burnt; एवं विलपतीनां वै परिगृह्य मृतं पतिम् । अनिच्छतीनां निर्हारमर्को$स्तं संन्यवर्तत ॥ Bhāg.7.2.35.

Accumulation of a private store of wealth, private hoard; न निर्हारं स्त्रियः कुर्युः कुटुम्बाद्बहुमध्यगात् Ms.9.199.

Evacuation of the natural excrements of the body (opp. आहार).

Putting forth or out.

Setting aside, excluding, leaving.

Deduction.

Diffusive fragrance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्हार/ निर्- m. = हरणBhP.

निर्हार/ निर्- m. setting aside or accumulation of a private store , a hoard Mn. ix , 199

निर्हार/ निर्- m. evacuation or voiding of excrement ( opp. to आ-हार) MBh. xiii , 1796

निर्हार/ निर्- m. deduction S3ulbas.

निर्हार/ निर्- m. completion L.

निर्हार/ निर्- m. diffusive fragrance W. (See. हारिन्).

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्हार पु.
(निर्+हृ+घञ्) सञ्चय, उद्घरण, उधार लेना, मा.श्रौ.सू. 5.2.7.1 (राजसूयात् काम्यानां निर्हारः); घटाना, बौ.शु.सू. 1.54.

"https://sa.wiktionary.org/w/index.php?title=निर्हार&oldid=478921" इत्यस्माद् प्रतिप्राप्तम्