निलयः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निलयः, पुं, (निलीयते अस्मिन्निति । नि + ली + “एरच् ।” ३ । ३ । ६६ । इति अधिकरणे अच् ।) गृहम् । इत्यमरः । २ । २ । ५ ॥ (यथा, रघु- वंशे । २ । १५ । “सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् ॥” आश्रयस्थानम् । यथा, भागवते । ८ । १ । ११ । “तं भूतनिलयं देवं सुपर्णमुपधावत ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निलयः [nilayḥ], 1 A hiding place, the lair or den of animals, a nest (of birds); निलयाय शाखिन इवाह्वयते Śi.9.4.

A cellar; अम्बराख्याननिलयौ कण्ठदध्नं समन्ततः Parṇāl. (Two cellars known as Ambarakhānā.)

An abode, residence, house, dwelling; oft. at the end of comp. in the sense of 'living or residing in'; नित्यं निर्मूलयेयुर्निचिततरममी भक्तिनिघ्नात्मनां नः पद्माक्षस्याङ्घ्रिपद्मद्वयतलनिलयाः पांसवः पापपङ्कम् ॥ विष्णुपादाति स्तोत्रम् 1.

Hiding oneself; तस्मान्निलय- मुत्सृज्य यूयं सर्वे त्रिविष्टपम् । यात कालं प्रतीक्षन्तो यतः शत्रोर्विपर्ययः ॥ Bhāg.8.15.31.

Total destruction.

Setting, disappearance; दिनान्ते निलयाय गन्तुम् R.2.15. (where the word is used in sense I also).

"https://sa.wiktionary.org/w/index.php?title=निलयः&oldid=370212" इत्यस्माद् प्रतिप्राप्तम्