सामग्री पर जाएँ

निलिप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निलिप्/ नि- P. A1. -लिम्पति, ते(3. pl. aor. A1. -अलिप्सत) , to besmear , anoint( A1. one's self) S3Br. ; to cause to disappear( A1. to disappear , become invisible) RV. AV.

"https://sa.wiktionary.org/w/index.php?title=निलिप्&oldid=370278" इत्यस्माद् प्रतिप्राप्तम्