सामग्री पर जाएँ

निली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निली [nilī], 4 Ā.

To stick or adhere to, lie or rest upon, settle down or alight upon; निलिल्ये मूर्ध्नि गृध्रो$स्य Bk.14.76;2.5.

To lurk or hide, hide oneself in; गुहास्वन्ये न्यलेषत Bk.15.32; निशि रहसि निलीय Gīt.2.

To hide or conceal oneself from (with abl.); मातुर्निलीयते कृष्णः Sk.

To die, perish.

To become settled or fixed; पूर्वमेव हि जन्तूनां योधिवासो निलीयते Rāj. T.3.426.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निली/ नि- A1. -लीयते(rarely P. e.g. Pot. -लीयेत्) MBh. etc. or -लयतेRV. AV. (See. नि-री; impf. -अलायतTS. ; pf. -लिल्ये, 3. pl. यिरे, or युर्Br. ; -लयां चक्रेS3Br. ; aor. -अलेष्टBr. ; 3. pl. -अलेषतBhat2t2. ; ind.p. -लायTBr. ; -लीयHariv. ; inf. -लेतुम्S3is3. ); to settle down ( esp. applied to the alighting of birds) , alight , descend MBh. Ka1v. etc. ; to become settled or fixed Ra1jat. iii , 426 ; to hide one's self , conceal one's self from( abl. ) , disappear , perish RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=निली&oldid=370314" इत्यस्माद् प्रतिप्राप्तम्