निवप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवप् [nivap], 1 P.

To scatter about, sow (as seed).

To offer (as oblations), especially to the manes; स्तोतव्या चेह पृथिवी निवापस्येह धारिणी Mb.13.91.25; न्युप्य पिण्डांस्ततः Ms.3.216; (स्मरमुद्दिश्य) निवपेः सहकारमञ्जरीः Ku.4.38.

To immolate, kill (as an animal).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवप्/ नि- P. -वपति, ( fut. -वप्स्यति; ind.p. न्य्-उप्य; Pass. न्य्-उप्यते) , to throw down , overthrow RV. VS. ; to fill up (a sacrificial mound) Br. Gr2S3rS. ; to throw down , scatter , sow , offer ( esp. to deceased progenitors) ib. Mn. MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=निवप्&oldid=370404" इत्यस्माद् प्रतिप्राप्तम्