निवर्तित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवर्तित [nivartita], a.

Turned or brought back.

Averted.

Removed. -Comp. -अखिलाधारः a. One who has abstained from all food. -पूर्व a. one who has turned away before.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवर्तित/ नि- mfn. turned or brought back , averted , prevented , given up , abandoned , suppressed , removed MBh. Ka1v. Pur.

"https://sa.wiktionary.org/w/index.php?title=निवर्तित&oldid=370467" इत्यस्माद् प्रतिप्राप्तम्