निवसन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवसनम्, क्ली, (न्युष्यतेऽत्र । नि + वस् + आधारे ल्युट् ।) गृहम् । इति शब्दरत्नावली ॥ वस्त्रम् । इति हलायुधः ॥ (यथा, गोः रामायणे । २ । ३७ । “द्बितीयं च परीदधौ चीरमादाय मैथिली । चीरस्याकुशला देवी सम्यग्निवसने शुभा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवसन¦ न॰ न्थुष्यतेऽत्र नि + वस--निवासे आधारे ल्युट्।

१ गृहे शब्दर॰। नि + वस--आच्छादने ल्युट्।

२ वस्त्रेहलायुधः।
“प्राप्तनाभिनदमज्जनमाशु प्रस्थितं निवस-नग्रहणाय” माघः।
“हैमनैर्निवसनैः सुमध्यमा” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवसन¦ n. (-नं)
1. A house, a habitation.
2. Cloth, clothes, raiment. E. नि in, वस् to dwell or wear, aff. आधारे ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवसनम् [nivasanam], 1 A house, habitation, dwelling; निवसनं श्मशानम् Ā. L.16.

A garment, cloth, an undergarment; प्रस्थितं निवसनग्रहणाय Śi.1.6; R.19.41.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवसन/ नि- n. putting on (a garment) R.

निवसन/ नि- n. cloth , garment(See. कटी-निव्) Var. Ka1v. etc.

निवसन/ नि- n. an under garment L.

निवसन/ नि- n. dwelling , habitation L.

"https://sa.wiktionary.org/w/index.php?title=निवसन&oldid=370544" इत्यस्माद् प्रतिप्राप्तम्