सामग्री पर जाएँ

निवस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवस् [nivas], I. 1 P.

To live, dwell, stay; आहो निवत्स्यति समं हरिणाङ्गनाभिः Ś.1.26; निवसिष्यसि मय्येव Bg.12.8.

To be, exist, निवसन्नन्तर्दारुणि लङ्घ्यो वह्निर्न तु ज्वलितः Pt.1.31.

To occupy, settle in, take possession of.

To sojourn, pass the night.

To cohabit; Mb.9. -II. 2. Ā.

The dress, wear or put on clothes.

To change one's clothes.

To gird round (as a sword).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवस्/ नि- A1. -वस्ते, to put on over another garment Ka1tyS3r. ; to gird round (as a sword) MBh. R. ( ind.p. -वस्य); to clothe or dress one's self( aor. -अवसिष्टImpv. -वद्ध्वम्) Bhat2t2. ; to change one's clothes MW. : Caus. -वासयति, to put on (a garment) , dress , clothe MBh. R.

निवस्/ नि- P. -वसति, (rarely ते; fut. -वत्स्यति) , to sojourn , pass or spend time , dwell or live or be in( loc. ) Mn. MBh. etc. ; to keep one's ground , withstand( -वासतेfor -वसते?) RV. x , 37 , 3 ; to inhabit( acc. ) MBh. BhP. ; to incur or undergo( acc. ) MBh. ; to cohabit , approach sexually( रोहिणीम्) MBh. ix , 2023 : Caus. -वासयति( pf. सयाम् आस) , to cause to stay , receive as a guest BhP. ; to make inhabited , populate MBh. ; to choose as a dwelling-place , inhabit R. ; to put or place upon( loc. ) BhP.

"https://sa.wiktionary.org/w/index.php?title=निवस्&oldid=370560" इत्यस्माद् प्रतिप्राप्तम्