निवह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवह् [nivah], 1 U.

To bring or lead near.

To bear up, sustain, support; वेदानुद्धरते जगन्निवहते Gīt.1.

To flow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवह्/ नि- P. A1. -वहति, ते, to lead down , lead or bring to( dat. or loc. ) RV. S3Br. ; to flow MBh. xii , 10318 ; to carry , support(See. below) : Caus. -वाहयति( Pass. वाह्यते) , to set in motion Hariv.

"https://sa.wiktionary.org/w/index.php?title=निवह्&oldid=370584" इत्यस्माद् प्रतिप्राप्तम्