निवार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवारः, पुं, निवारणम् । इति निपूर्ब्बवृधातो- र्भावे घञ्प्रत्ययनिष्पन्नः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नि(नी)वार¦ पु॰ नि + वृ--
“नौ वृ॰ धान्ये” कर्मणि घञ् वादीर्घः। नीवाराख्ये धान्यभेदे। नीवाञ्जलिनाऽपिकेवलमहो सेयं कृतार्था तनुः” सा॰ द॰। निवारयतिपापानि नि + वारि अच् बा॰ दीर्घः। दीर्घयुक्तः नदीभेदेस्त्री
“नीवारां महितां चापि सुप्रयोगां जनाधिप!” भा॰भी॰

९ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवारः [nivārḥ] निवारणम् [nivāraṇam], निवारणम् 1 Keeping off, preventing, warding off; दंशनिवारणैश्च R.2.5.

Prohibition, impediment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवार/ नि-वार etc. See. नि-वृ.

निवार/ नि- m. keeping off , hindering , impediment(See. दुर्-निव्)

"https://sa.wiktionary.org/w/index.php?title=निवार&oldid=370689" इत्यस्माद् प्रतिप्राप्तम्