निवारण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवारणम्, क्ली, (नि + वृ + णिच् + करणे ल्युट् ।) निश्चयेन वारणम् । निराकरणम् । यथा, -- “यद्वाक्यतो धर्म्म इतीतरस्थितो न मन्यते तस्य निवारणं जनः ॥” इति श्रीभागवते प्रथमस्कन्धः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवारण¦ न॰ नि + वृ--णिच्--भावे ल्युट्। नितरां वारणे
“कण्डूयनैर्दंशनिवारणैश्च” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवारण¦ n. (-णं)
1. Hindering, opposing.
2. An impediment.
3. Contemning, holding light or worthless. E. नि prefix, वॄ to screen, णिच्-भावे-ल्युट् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवारण/ नि- mfn. =prec. mfn. MBh. Hariv. Sus3r.

निवारण/ नि- n. keeping back , preventing , hindering , opposing , refuting ib. Pan5c. BhP.

"https://sa.wiktionary.org/w/index.php?title=निवारण&oldid=500684" इत्यस्माद् प्रतिप्राप्तम्