निवासः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवासः, पुं, (निवसति अस्मिन् । नि + वस् + अधिकरणे घञ् ।) गृहम् । इति हेमचन्द्रः । ४ । ५७ ॥ (यथा, विष्णुपुराणे । १ । १३ । ८४ । “तत्र तत्र प्रजानां हि निवासं समरोचयत् ॥” आश्रयस्थानम् । यथा, भागवते । १ । ११ । २७ । “श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम् । बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम् ॥” वस्त्रम् । यथा, हरिवंशे । १८१ । ४८ । “नमश्चर्म्मनिवासाय नमस्ते पीतवाससे ॥” भावे घञ् । वासः । यथा, महाभारते । १ । १८६ । ६ । “कुम्भकारस्य शालायां निवासं चक्रिरे तदा ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवासः [nivāsḥ], Living, dwelling, residing.

A house, adode, habitation, resting-place; निवासश्चिन्तायाः Mk.1.15; Śi.4.63;5.21; Bg.9.18; Mk.3.23.

Passing the night.

A dress, garment.

Nightquarters.

Refuge, receptacle, asylum; जगन्निवासो वसुदेवसद्मनि Śi.1.1.-Comp. -भवनम् sleeping-room. -रचना an edifice; दृष्ट्वा प्राङ्भवतीं निवासरचनामस्माकमाशान्वितः Mk.3.23.

"https://sa.wiktionary.org/w/index.php?title=निवासः&oldid=370763" इत्यस्माद् प्रतिप्राप्तम्