निवासन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवासनम् [nivāsanam], 1 Residence.

Sojourn.

Spending time.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवासन/ नि- n. (fr. Caus. ) a kind of raiment Buddh.

निवासन/ नि- n. (fr. Caus. ) living , residing , sojourn , abode Ca1n2. R.

निवासन/ नि- n. passing or spending time R.

"https://sa.wiktionary.org/w/index.php?title=निवासन&oldid=370768" इत्यस्माद् प्रतिप्राप्तम्