निवृत्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवृत्तः, त्रि, (नि + वृत् + क्तः ।) निवृत्ति- विशिष्टः । विरतः । यथा, श्रीभागवते । १० । १ । ४ । “निवृत्ततर्षैरुपगीयमाना- द्भवौषधाच्छ्रोत्रमनोऽभिरामात् । क उत्तमश्लोकगुणानुवादात् पुमान् विरज्येत विना पशुघ्नात् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवृत्त¦ न॰ नि + वृत--भावे क्त।

१ निवृत्तौ यत्नभेदे चित्तस्यविषयेभ्य

२ उपरमे च।

३ अभावे न॰। नञ्सूत्रभाष्ये
“निवृत्तपदार्थक” इत्युक्तम्।
“तस्यार्थः निवृत्तमभावःपदार्थो यस्येति नपुंसके भावे क्त इति” वैयाकरणभूषणे[Page4109-a+ 38] उक्तं, हरिण्याप्युक्त्रं यथा
“अभावो वा तदर्थस्तुभाष्यस्य हि तदाशयात्”। कर्त्तरि क्त।

४ निवृत्तियुक्तेत्रि॰
“निवृत्ततर्षैरुपगीयमानात्” भाग॰

१ ।

१ अ॰।
“निवृत्तेमरते धीमानत्रेरामस्तपोवनम्” भट्टिः।

५ निवृत्तिपूर्वकेकर्मणि न॰
“प्रवृत्तञ्च निवृत्तं च द्विविधं कर्म वैदिकम्। सर्गादौ सृजता सृष्टं ब्रह्मणा वेदरूपिणा” हेमा॰व्रत॰ भृगुः। धर्मभेदस्य निवृत्तिपूर्वकत्वादुपचारादत्रनिवृत्तपदव्यपदेश्यता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवृत्त¦ mfn. (-त्तः-त्ता-त्तं)
1. Ceased, stopped.
2. Abstaining from worldy acts, &c.
3. Abstracted from or independent of worldly motives.
4. Desisting from or repenting of any improper conduct.
5. Re- [Page400-b+ 60] turned, turned back.
6. Gone, departed.
7. Finished, complet- ed. E. नि prohibitory prefix, वृत् to be, aff. क्त; see निर्वृत्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवृत्त [nivṛtta], p. p.

Returned, turned back.

Gone, departed, vanished, disappeared.

Ceased, refrained or abstained from, stopped, desisted; तस्थौ निवृत्तान्यवरा- भिलाषः Ku.1.51.

Abstaining from worldly acts, abstracted from this world, quiet; प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् Ms.12.88.

Repenting of improper conduct.

Finished, completed, whole;

Set (as the sun); see वृत् with नि.

त्तम् Return.

A mind free from the influence of passions. -Comp. -आत्मन् m.

a sage.

an epithet of Viṣṇu. -इन्द्रिय a. one whose senses or desires are averted from. -कारण a. without further cause or motive. (-णः ) a virtuous man, a man uninfluenced by worldly desires. -मांस a. one who abstains from eating meat; निवृत्तमांसस्तु जनकः U.4. -यौवन a. one whose youth has returned, restored to youth. -राग a. of subdued passions. -लौल्य a. not desirous. -वृत्ति a. quitting any practice or occupation.-हृदय a. with relenting heart.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवृत्त/ नि- mfn. (often w.r. for निर्-वृत्त, वि-वृत्त, नि-वृत)turned back , returned to( acc. ) MBh.

निवृत्त/ नि- mfn. rebounded from( abl. ) R.

निवृत्त/ नि- mfn. retreated , fled (in battle) MBh.

निवृत्त/ नि- mfn. set (as the sun) R.

निवृत्त/ नि- mfn. averted from , indifferent to , having renounced or given up( abl. or comp. ) MBh. Ka1v. etc.

निवृत्त/ नि- mfn. abstracted from this world , quiet BhP. Hcat.

निवृत्त/ नि- mfn. rid or deprived of( abl. ) MBh. R.

निवृत्त/ नि- mfn. passed away , gone , ceased , disappeared , vanished ib.

निवृत्त/ नि- n. (with कर्मन्n. an action) causing a cessation (of mundane existence) Mn. xii , 88 ( opp. to प्रवृत्त)

निवृत्त/ नि- mfn. ceased to be valid or binding (as a rule) Pat. Ka1s3.

निवृत्त/ नि- mfn. omitted , left out(See. comp. below)

निवृत्त/ नि- mfn. finished , completed W.

निवृत्त/ नि- mfn. desisting from or repenting of any improper conduct ib.

निवृत्त/ नि- n. return(See. दुर्निव्)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nivṛtta  : nt.: One of the twenty-one movements (so 'carad vividhān mārgān) used while fighting with a sword and a shield.

Dhṛṣṭadyumna used it when he, with a sword and a shield in hand, wanted to attack Droṇa who was shooting arrows at him 7. 164. 145-148.


_______________________________
*1st word in left half of page p111_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nivṛtta  : nt.: One of the twenty-one movements (so 'carad vividhān mārgān) used while fighting with a sword and a shield.

Dhṛṣṭadyumna used it when he, with a sword and a shield in hand, wanted to attack Droṇa who was shooting arrows at him 7. 164. 145-148.


_______________________________
*1st word in left half of page p111_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=निवृत्त&oldid=445623" इत्यस्माद् प्रतिप्राप्तम्