निवृत्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवृत्तिः, स्त्री, (नि + वृत् + क्तिन् ।) निर्वृत्तिः । अप्रवृत्तिः । तत्पर्य्यायः । उपरमः २ विरतिः ३ अपरतिः ४ उपरतिः ५ आरतिः ६ । इति हेम- चन्द्रः ॥ (यथा, गरुडपुराणे १९६ अध्याये । “वास्योदकञ्च समधु पीतमन्तर्गतस्य वै । पापरोगस्य सन्तापनिवृत्तिं कुरुते शिवः ॥”) प्रवृत्तिप्रागभावः । यथा, “प्रवृत्त्युपाधिना विनाशं प्राप्स्यन् प्रागभाव एव स्वनिवृत्तिनिरा- करणात् साध्यमानो निवृत्तिरुच्यते ।” इत्येका- दशीतत्त्वे कलञ्जाधिकरणविचारः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवृत्ति¦ स्त्री नि + वृत भावे क्तिन्। न्यायमतसिद्धे

१ यत्नभेदे
“प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम्। एवंप्रयत्नत्रैविध्यं तान्त्रिकैः परिदर्शितम्। निवृत्तिश्चभवेद् द्वेषात् द्विष्टसाधनाधियः” भाषा॰
“द्विष्टसाधनताज्ञानस्य दुःखसाधनविषयकनिवृत्तिं प्रति जनकत्वमन्वयव्यतिरेकाभ्यामवधारितमिति” मुक्ता॰ मीमांसकमते कल-ञ्जाधिकरणशब्दे
“प्रवृत्त्युपाधिना विनाशं प्राप्स्यन्प्राग्भाव एव प्रवृत्तिनिराकरणस्य साध्यमानो निवृत्ति-रित्युच्यते” इत्युक्ते

२ पदार्थे। अधिकं तच्छब्दे नञ्शब्देच दृश्यम्
“औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्त्ततेलोकः” सा॰ का॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवृत्ति¦ f. (-त्तिः)
1. Cessation, completion, leaving off, rest, repose.
2. Discontinuance of worldly acts, cessation of emotions, separation from the world.
3. Denial, refusal.
4. Abolition, prevention.
5. Returning. E. नि negative prefix, वृत् to be, aff. भावे क्तिन्ः see निर्वृत्ति।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवृत्तिः [nivṛttiḥ], f.

Returning or coming back, return; दुर्गमेकमपुनर्निवृत्तये यं विशन्ति वशिनं मुमुक्षवः Śi.14.64; R.4. 87.

Disappearance, cessation, termination, suspension; शापनिवृत्तौ Ś.7; R.8.82.

Abstaining from work, inactivity (opp. प्रवृत्ति); प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः Bg.16.7.

Abstaining from, aversion; प्राणाघाता- न्निवृत्तिः Bh.3.63.

Leaving off, desisting from.

Resignation, discontinuance of worldly acts or emotions, quietism, separation from the world.

Repose, rest.

Felicity, beatitude.

Denial, refusal.

Abolition, prevention.

Ceasing to be valid or binding (as a rule.).

Completion.

(In drama.) Citation of an example.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवृत्ति/ नि- f. (often w.r. for निर्-व्)returning , return , MBh. Ragh.

निवृत्ति/ नि- f. ceasing , cessation , disappearance S3rS. Up. MBh. etc.

निवृत्ति/ नि- f. leaving off , abstaining or desisting from( abl. ) Mn. MBh. Bhartr2. etc.

निवृत्ति/ नि- f. escaping from( abl. ) Pan5c. ii , 87 ( w.r. त्तः)

निवृत्ति/ नि- f. ceasing from worldly acts , inactivity , rest , repose ( opp. to प्र-वृत्ति) Bhag. Prab.

निवृत्ति/ नि- f. (in dram. ) citation of an example Sa1h.

निवृत्ति/ नि- f. suspension , ceasing to be valid (as of a rule) Pa1n2. Sch.

निवृत्ति/ नि- f. destruction , perdition Ra1matUp.

निवृत्ति/ नि- f. denial , refusal W.

निवृत्ति/ नि- f. abolition , prevention ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a R. in शाल्मलिद्वीप. Br. II. १९. ४७; वा. ४९. ४२; Vi. II. 4. २८.
(II)--a शक्ति. Br. IV. ३५. ९८.
"https://sa.wiktionary.org/w/index.php?title=निवृत्ति&oldid=431903" इत्यस्माद् प्रतिप्राप्तम्